December 5, 2025

Relationship

"आस्तां तावदियं प्रसूतिसमये दुर्वारशूलव्यथा नैरुच्यं तनुशोषणं मलमयी शय्या च सांवत्सरी । एकस्यापि न गर्भ-भार-भरण-क्लेशस्य यस्याः क्षमो दातुं...